Declension table of ?pārśvagā

Deva

FeminineSingularDualPlural
Nominativepārśvagā pārśvage pārśvagāḥ
Vocativepārśvage pārśvage pārśvagāḥ
Accusativepārśvagām pārśvage pārśvagāḥ
Instrumentalpārśvagayā pārśvagābhyām pārśvagābhiḥ
Dativepārśvagāyai pārśvagābhyām pārśvagābhyaḥ
Ablativepārśvagāyāḥ pārśvagābhyām pārśvagābhyaḥ
Genitivepārśvagāyāḥ pārśvagayoḥ pārśvagānām
Locativepārśvagāyām pārśvagayoḥ pārśvagāsu

Adverb -pārśvagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria