Declension table of ?pārśvānucara

Deva

MasculineSingularDualPlural
Nominativepārśvānucaraḥ pārśvānucarau pārśvānucarāḥ
Vocativepārśvānucara pārśvānucarau pārśvānucarāḥ
Accusativepārśvānucaram pārśvānucarau pārśvānucarān
Instrumentalpārśvānucareṇa pārśvānucarābhyām pārśvānucaraiḥ pārśvānucarebhiḥ
Dativepārśvānucarāya pārśvānucarābhyām pārśvānucarebhyaḥ
Ablativepārśvānucarāt pārśvānucarābhyām pārśvānucarebhyaḥ
Genitivepārśvānucarasya pārśvānucarayoḥ pārśvānucarāṇām
Locativepārśvānucare pārśvānucarayoḥ pārśvānucareṣu

Compound pārśvānucara -

Adverb -pārśvānucaram -pārśvānucarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria