Declension table of ?pārśukā

Deva

FeminineSingularDualPlural
Nominativepārśukā pārśuke pārśukāḥ
Vocativepārśuke pārśuke pārśukāḥ
Accusativepārśukām pārśuke pārśukāḥ
Instrumentalpārśukayā pārśukābhyām pārśukābhiḥ
Dativepārśukāyai pārśukābhyām pārśukābhyaḥ
Ablativepārśukāyāḥ pārśukābhyām pārśukābhyaḥ
Genitivepārśukāyāḥ pārśukayoḥ pārśukānām
Locativepārśukāyām pārśukayoḥ pārśukāsu

Adverb -pārśukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria