Declension table of ?pārvaṇacaṭaśraddhaprayoga

Deva

MasculineSingularDualPlural
Nominativepārvaṇacaṭaśraddhaprayogaḥ pārvaṇacaṭaśraddhaprayogau pārvaṇacaṭaśraddhaprayogāḥ
Vocativepārvaṇacaṭaśraddhaprayoga pārvaṇacaṭaśraddhaprayogau pārvaṇacaṭaśraddhaprayogāḥ
Accusativepārvaṇacaṭaśraddhaprayogam pārvaṇacaṭaśraddhaprayogau pārvaṇacaṭaśraddhaprayogān
Instrumentalpārvaṇacaṭaśraddhaprayogeṇa pārvaṇacaṭaśraddhaprayogābhyām pārvaṇacaṭaśraddhaprayogaiḥ pārvaṇacaṭaśraddhaprayogebhiḥ
Dativepārvaṇacaṭaśraddhaprayogāya pārvaṇacaṭaśraddhaprayogābhyām pārvaṇacaṭaśraddhaprayogebhyaḥ
Ablativepārvaṇacaṭaśraddhaprayogāt pārvaṇacaṭaśraddhaprayogābhyām pārvaṇacaṭaśraddhaprayogebhyaḥ
Genitivepārvaṇacaṭaśraddhaprayogasya pārvaṇacaṭaśraddhaprayogayoḥ pārvaṇacaṭaśraddhaprayogāṇām
Locativepārvaṇacaṭaśraddhaprayoge pārvaṇacaṭaśraddhaprayogayoḥ pārvaṇacaṭaśraddhaprayogeṣu

Compound pārvaṇacaṭaśraddhaprayoga -

Adverb -pārvaṇacaṭaśraddhaprayogam -pārvaṇacaṭaśraddhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria