Declension table of ?pāruskika

Deva

MasculineSingularDualPlural
Nominativepāruskikaḥ pāruskikau pāruskikāḥ
Vocativepāruskika pāruskikau pāruskikāḥ
Accusativepāruskikam pāruskikau pāruskikān
Instrumentalpāruskikena pāruskikābhyām pāruskikaiḥ pāruskikebhiḥ
Dativepāruskikāya pāruskikābhyām pāruskikebhyaḥ
Ablativepāruskikāt pāruskikābhyām pāruskikebhyaḥ
Genitivepāruskikasya pāruskikayoḥ pāruskikānām
Locativepāruskike pāruskikayoḥ pāruskikeṣu

Compound pāruskika -

Adverb -pāruskikam -pāruskikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria