Declension table of ?pārucchepi

Deva

MasculineSingularDualPlural
Nominativepārucchepiḥ pārucchepī pārucchepayaḥ
Vocativepārucchepe pārucchepī pārucchepayaḥ
Accusativepārucchepim pārucchepī pārucchepīn
Instrumentalpārucchepinā pārucchepibhyām pārucchepibhiḥ
Dativepārucchepaye pārucchepibhyām pārucchepibhyaḥ
Ablativepārucchepeḥ pārucchepibhyām pārucchepibhyaḥ
Genitivepārucchepeḥ pārucchepyoḥ pārucchepīnām
Locativepārucchepau pārucchepyoḥ pārucchepiṣu

Compound pārucchepi -

Adverb -pārucchepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria