Declension table of ?pāruṣeya

Deva

NeuterSingularDualPlural
Nominativepāruṣeyam pāruṣeye pāruṣeyāṇi
Vocativepāruṣeya pāruṣeye pāruṣeyāṇi
Accusativepāruṣeyam pāruṣeye pāruṣeyāṇi
Instrumentalpāruṣeyeṇa pāruṣeyābhyām pāruṣeyaiḥ
Dativepāruṣeyāya pāruṣeyābhyām pāruṣeyebhyaḥ
Ablativepāruṣeyāt pāruṣeyābhyām pāruṣeyebhyaḥ
Genitivepāruṣeyasya pāruṣeyayoḥ pāruṣeyāṇām
Locativepāruṣeye pāruṣeyayoḥ pāruṣeyeṣu

Compound pāruṣeya -

Adverb -pāruṣeyam -pāruṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria