Declension table of ?pāruṣaka

Deva

MasculineSingularDualPlural
Nominativepāruṣakaḥ pāruṣakau pāruṣakāḥ
Vocativepāruṣaka pāruṣakau pāruṣakāḥ
Accusativepāruṣakam pāruṣakau pāruṣakān
Instrumentalpāruṣakeṇa pāruṣakābhyām pāruṣakaiḥ pāruṣakebhiḥ
Dativepāruṣakāya pāruṣakābhyām pāruṣakebhyaḥ
Ablativepāruṣakāt pāruṣakābhyām pāruṣakebhyaḥ
Genitivepāruṣakasya pāruṣakayoḥ pāruṣakāṇām
Locativepāruṣake pāruṣakayoḥ pāruṣakeṣu

Compound pāruṣaka -

Adverb -pāruṣakam -pāruṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria