Declension table of ?pārthivesvara

Deva

MasculineSingularDualPlural
Nominativepārthivesvaraḥ pārthivesvarau pārthivesvarāḥ
Vocativepārthivesvara pārthivesvarau pārthivesvarāḥ
Accusativepārthivesvaram pārthivesvarau pārthivesvarān
Instrumentalpārthivesvareṇa pārthivesvarābhyām pārthivesvaraiḥ pārthivesvarebhiḥ
Dativepārthivesvarāya pārthivesvarābhyām pārthivesvarebhyaḥ
Ablativepārthivesvarāt pārthivesvarābhyām pārthivesvarebhyaḥ
Genitivepārthivesvarasya pārthivesvarayoḥ pārthivesvarāṇām
Locativepārthivesvare pārthivesvarayoḥ pārthivesvareṣu

Compound pārthivesvara -

Adverb -pārthivesvaram -pārthivesvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria