Declension table of ?pārthivanandinī

Deva

FeminineSingularDualPlural
Nominativepārthivanandinī pārthivanandinyau pārthivanandinyaḥ
Vocativepārthivanandini pārthivanandinyau pārthivanandinyaḥ
Accusativepārthivanandinīm pārthivanandinyau pārthivanandinīḥ
Instrumentalpārthivanandinyā pārthivanandinībhyām pārthivanandinībhiḥ
Dativepārthivanandinyai pārthivanandinībhyām pārthivanandinībhyaḥ
Ablativepārthivanandinyāḥ pārthivanandinībhyām pārthivanandinībhyaḥ
Genitivepārthivanandinyāḥ pārthivanandinyoḥ pārthivanandinīnām
Locativepārthivanandinyām pārthivanandinyoḥ pārthivanandinīṣu

Compound pārthivanandini - pārthivanandinī -

Adverb -pārthivanandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria