Declension table of ?pārthivaliṅgapūjārādhana

Deva

NeuterSingularDualPlural
Nominativepārthivaliṅgapūjārādhanam pārthivaliṅgapūjārādhane pārthivaliṅgapūjārādhanāni
Vocativepārthivaliṅgapūjārādhana pārthivaliṅgapūjārādhane pārthivaliṅgapūjārādhanāni
Accusativepārthivaliṅgapūjārādhanam pārthivaliṅgapūjārādhane pārthivaliṅgapūjārādhanāni
Instrumentalpārthivaliṅgapūjārādhanena pārthivaliṅgapūjārādhanābhyām pārthivaliṅgapūjārādhanaiḥ
Dativepārthivaliṅgapūjārādhanāya pārthivaliṅgapūjārādhanābhyām pārthivaliṅgapūjārādhanebhyaḥ
Ablativepārthivaliṅgapūjārādhanāt pārthivaliṅgapūjārādhanābhyām pārthivaliṅgapūjārādhanebhyaḥ
Genitivepārthivaliṅgapūjārādhanasya pārthivaliṅgapūjārādhanayoḥ pārthivaliṅgapūjārādhanānām
Locativepārthivaliṅgapūjārādhane pārthivaliṅgapūjārādhanayoḥ pārthivaliṅgapūjārādhaneṣu

Compound pārthivaliṅgapūjārādhana -

Adverb -pārthivaliṅgapūjārādhanam -pārthivaliṅgapūjārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria