Declension table of ?pārjanya

Deva

NeuterSingularDualPlural
Nominativepārjanyam pārjanye pārjanyāni
Vocativepārjanya pārjanye pārjanyāni
Accusativepārjanyam pārjanye pārjanyāni
Instrumentalpārjanyena pārjanyābhyām pārjanyaiḥ
Dativepārjanyāya pārjanyābhyām pārjanyebhyaḥ
Ablativepārjanyāt pārjanyābhyām pārjanyebhyaḥ
Genitivepārjanyasya pārjanyayoḥ pārjanyānām
Locativepārjanye pārjanyayoḥ pārjanyeṣu

Compound pārjanya -

Adverb -pārjanyam -pārjanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria