Declension table of ?pāriśeṣya

Deva

NeuterSingularDualPlural
Nominativepāriśeṣyam pāriśeṣye pāriśeṣyāṇi
Vocativepāriśeṣya pāriśeṣye pāriśeṣyāṇi
Accusativepāriśeṣyam pāriśeṣye pāriśeṣyāṇi
Instrumentalpāriśeṣyeṇa pāriśeṣyābhyām pāriśeṣyaiḥ
Dativepāriśeṣyāya pāriśeṣyābhyām pāriśeṣyebhyaḥ
Ablativepāriśeṣyāt pāriśeṣyābhyām pāriśeṣyebhyaḥ
Genitivepāriśeṣyasya pāriśeṣyayoḥ pāriśeṣyāṇām
Locativepāriśeṣye pāriśeṣyayoḥ pāriśeṣyeṣu

Compound pāriśeṣya -

Adverb -pāriśeṣyam -pāriśeṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria