Declension table of ?pārivittya

Deva

NeuterSingularDualPlural
Nominativepārivittyam pārivittye pārivittyāni
Vocativepārivittya pārivittye pārivittyāni
Accusativepārivittyam pārivittye pārivittyāni
Instrumentalpārivittyena pārivittyābhyām pārivittyaiḥ
Dativepārivittyāya pārivittyābhyām pārivittyebhyaḥ
Ablativepārivittyāt pārivittyābhyām pārivittyebhyaḥ
Genitivepārivittyasya pārivittyayoḥ pārivittyānām
Locativepārivittye pārivittyayoḥ pārivittyeṣu

Compound pārivittya -

Adverb -pārivittyam -pārivittyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria