Declension table of ?pārivṛḍhya

Deva

NeuterSingularDualPlural
Nominativepārivṛḍhyam pārivṛḍhye pārivṛḍhyāni
Vocativepārivṛḍhya pārivṛḍhye pārivṛḍhyāni
Accusativepārivṛḍhyam pārivṛḍhye pārivṛḍhyāni
Instrumentalpārivṛḍhyena pārivṛḍhyābhyām pārivṛḍhyaiḥ
Dativepārivṛḍhyāya pārivṛḍhyābhyām pārivṛḍhyebhyaḥ
Ablativepārivṛḍhyāt pārivṛḍhyābhyām pārivṛḍhyebhyaḥ
Genitivepārivṛḍhyasya pārivṛḍhyayoḥ pārivṛḍhyānām
Locativepārivṛḍhye pārivṛḍhyayoḥ pārivṛḍhyeṣu

Compound pārivṛḍhya -

Adverb -pārivṛḍhyam -pārivṛḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria