Declension table of ?pāriplavanetra

Deva

MasculineSingularDualPlural
Nominativepāriplavanetraḥ pāriplavanetrau pāriplavanetrāḥ
Vocativepāriplavanetra pāriplavanetrau pāriplavanetrāḥ
Accusativepāriplavanetram pāriplavanetrau pāriplavanetrān
Instrumentalpāriplavanetreṇa pāriplavanetrābhyām pāriplavanetraiḥ pāriplavanetrebhiḥ
Dativepāriplavanetrāya pāriplavanetrābhyām pāriplavanetrebhyaḥ
Ablativepāriplavanetrāt pāriplavanetrābhyām pāriplavanetrebhyaḥ
Genitivepāriplavanetrasya pāriplavanetrayoḥ pāriplavanetrāṇām
Locativepāriplavanetre pāriplavanetrayoḥ pāriplavanetreṣu

Compound pāriplavanetra -

Adverb -pāriplavanetram -pāriplavanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria