Declension table of ?pāriplāvya

Deva

NeuterSingularDualPlural
Nominativepāriplāvyam pāriplāvye pāriplāvyāni
Vocativepāriplāvya pāriplāvye pāriplāvyāni
Accusativepāriplāvyam pāriplāvye pāriplāvyāni
Instrumentalpāriplāvyena pāriplāvyābhyām pāriplāvyaiḥ
Dativepāriplāvyāya pāriplāvyābhyām pāriplāvyebhyaḥ
Ablativepāriplāvyāt pāriplāvyābhyām pāriplāvyebhyaḥ
Genitivepāriplāvyasya pāriplāvyayoḥ pāriplāvyānām
Locativepāriplāvye pāriplāvyayoḥ pāriplāvyeṣu

Compound pāriplāvya -

Adverb -pāriplāvyam -pāriplāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria