Declension table of ?pāripālya

Deva

NeuterSingularDualPlural
Nominativepāripālyam pāripālye pāripālyāni
Vocativepāripālya pāripālye pāripālyāni
Accusativepāripālyam pāripālye pāripālyāni
Instrumentalpāripālyena pāripālyābhyām pāripālyaiḥ
Dativepāripālyāya pāripālyābhyām pāripālyebhyaḥ
Ablativepāripālyāt pāripālyābhyām pāripālyebhyaḥ
Genitivepāripālyasya pāripālyayoḥ pāripālyānām
Locativepāripālye pāripālyayoḥ pāripālyeṣu

Compound pāripālya -

Adverb -pāripālyam -pāripālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria