Declension table of ?pārimukhikī

Deva

FeminineSingularDualPlural
Nominativepārimukhikī pārimukhikyau pārimukhikyaḥ
Vocativepārimukhiki pārimukhikyau pārimukhikyaḥ
Accusativepārimukhikīm pārimukhikyau pārimukhikīḥ
Instrumentalpārimukhikyā pārimukhikībhyām pārimukhikībhiḥ
Dativepārimukhikyai pārimukhikībhyām pārimukhikībhyaḥ
Ablativepārimukhikyāḥ pārimukhikībhyām pārimukhikībhyaḥ
Genitivepārimukhikyāḥ pārimukhikyoḥ pārimukhikīṇām
Locativepārimukhikyām pārimukhikyoḥ pārimukhikīṣu

Compound pārimukhiki - pārimukhikī -

Adverb -pārimukhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria