Declension table of ?pārikṣitīya

Deva

MasculineSingularDualPlural
Nominativepārikṣitīyaḥ pārikṣitīyau pārikṣitīyāḥ
Vocativepārikṣitīya pārikṣitīyau pārikṣitīyāḥ
Accusativepārikṣitīyam pārikṣitīyau pārikṣitīyān
Instrumentalpārikṣitīyena pārikṣitīyābhyām pārikṣitīyaiḥ pārikṣitīyebhiḥ
Dativepārikṣitīyāya pārikṣitīyābhyām pārikṣitīyebhyaḥ
Ablativepārikṣitīyāt pārikṣitīyābhyām pārikṣitīyebhyaḥ
Genitivepārikṣitīyasya pārikṣitīyayoḥ pārikṣitīyānām
Locativepārikṣitīye pārikṣitīyayoḥ pārikṣitīyeṣu

Compound pārikṣitīya -

Adverb -pārikṣitīyam -pārikṣitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria