Declension table of ?pārikṣepaka

Deva

MasculineSingularDualPlural
Nominativepārikṣepakaḥ pārikṣepakau pārikṣepakāḥ
Vocativepārikṣepaka pārikṣepakau pārikṣepakāḥ
Accusativepārikṣepakam pārikṣepakau pārikṣepakān
Instrumentalpārikṣepakeṇa pārikṣepakābhyām pārikṣepakaiḥ pārikṣepakebhiḥ
Dativepārikṣepakāya pārikṣepakābhyām pārikṣepakebhyaḥ
Ablativepārikṣepakāt pārikṣepakābhyām pārikṣepakebhyaḥ
Genitivepārikṣepakasya pārikṣepakayoḥ pārikṣepakāṇām
Locativepārikṣepake pārikṣepakayoḥ pārikṣepakeṣu

Compound pārikṣepaka -

Adverb -pārikṣepakam -pārikṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria