Declension table of ?pārijātavat

Deva

MasculineSingularDualPlural
Nominativepārijātavān pārijātavantau pārijātavantaḥ
Vocativepārijātavan pārijātavantau pārijātavantaḥ
Accusativepārijātavantam pārijātavantau pārijātavataḥ
Instrumentalpārijātavatā pārijātavadbhyām pārijātavadbhiḥ
Dativepārijātavate pārijātavadbhyām pārijātavadbhyaḥ
Ablativepārijātavataḥ pārijātavadbhyām pārijātavadbhyaḥ
Genitivepārijātavataḥ pārijātavatoḥ pārijātavatām
Locativepārijātavati pārijātavatoḥ pārijātavatsu

Compound pārijātavat -

Adverb -pārijātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria