Declension table of ?pārijātamaya

Deva

MasculineSingularDualPlural
Nominativepārijātamayaḥ pārijātamayau pārijātamayāḥ
Vocativepārijātamaya pārijātamayau pārijātamayāḥ
Accusativepārijātamayam pārijātamayau pārijātamayān
Instrumentalpārijātamayena pārijātamayābhyām pārijātamayaiḥ pārijātamayebhiḥ
Dativepārijātamayāya pārijātamayābhyām pārijātamayebhyaḥ
Ablativepārijātamayāt pārijātamayābhyām pārijātamayebhyaḥ
Genitivepārijātamayasya pārijātamayayoḥ pārijātamayānām
Locativepārijātamaye pārijātamayayoḥ pārijātamayeṣu

Compound pārijātamaya -

Adverb -pārijātamayam -pārijātamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria