Declension table of ?pārīya

Deva

NeuterSingularDualPlural
Nominativepārīyam pārīye pārīyāṇi
Vocativepārīya pārīye pārīyāṇi
Accusativepārīyam pārīye pārīyāṇi
Instrumentalpārīyeṇa pārīyābhyām pārīyaiḥ
Dativepārīyāya pārīyābhyām pārīyebhyaḥ
Ablativepārīyāt pārīyābhyām pārīyebhyaḥ
Genitivepārīyasya pārīyayoḥ pārīyāṇām
Locativepārīye pārīyayoḥ pārīyeṣu

Compound pārīya -

Adverb -pārīyam -pārīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria