Declension table of ?pārīkṣitī

Deva

FeminineSingularDualPlural
Nominativepārīkṣitī pārīkṣityau pārīkṣityaḥ
Vocativepārīkṣiti pārīkṣityau pārīkṣityaḥ
Accusativepārīkṣitīm pārīkṣityau pārīkṣitīḥ
Instrumentalpārīkṣityā pārīkṣitībhyām pārīkṣitībhiḥ
Dativepārīkṣityai pārīkṣitībhyām pārīkṣitībhyaḥ
Ablativepārīkṣityāḥ pārīkṣitībhyām pārīkṣitībhyaḥ
Genitivepārīkṣityāḥ pārīkṣityoḥ pārīkṣitīnām
Locativepārīkṣityām pārīkṣityoḥ pārīkṣitīṣu

Compound pārīkṣiti - pārīkṣitī -

Adverb -pārīkṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria