Declension table of pārīkṣita

Deva

NeuterSingularDualPlural
Nominativepārīkṣitam pārīkṣite pārīkṣitāni
Vocativepārīkṣita pārīkṣite pārīkṣitāni
Accusativepārīkṣitam pārīkṣite pārīkṣitāni
Instrumentalpārīkṣitena pārīkṣitābhyām pārīkṣitaiḥ
Dativepārīkṣitāya pārīkṣitābhyām pārīkṣitebhyaḥ
Ablativepārīkṣitāt pārīkṣitābhyām pārīkṣitebhyaḥ
Genitivepārīkṣitasya pārīkṣitayoḥ pārīkṣitānām
Locativepārīkṣite pārīkṣitayoḥ pārīkṣiteṣu

Compound pārīkṣita -

Adverb -pārīkṣitam -pārīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria