Declension table of ?pārihārika

Deva

MasculineSingularDualPlural
Nominativepārihārikaḥ pārihārikau pārihārikāḥ
Vocativepārihārika pārihārikau pārihārikāḥ
Accusativepārihārikam pārihārikau pārihārikān
Instrumentalpārihārikeṇa pārihārikābhyām pārihārikaiḥ pārihārikebhiḥ
Dativepārihārikāya pārihārikābhyām pārihārikebhyaḥ
Ablativepārihārikāt pārihārikābhyām pārihārikebhyaḥ
Genitivepārihārikasya pārihārikayoḥ pārihārikāṇām
Locativepārihārike pārihārikayoḥ pārihārikeṣu

Compound pārihārika -

Adverb -pārihārikam -pārihārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria