Declension table of ?pāridhvajika

Deva

MasculineSingularDualPlural
Nominativepāridhvajikaḥ pāridhvajikau pāridhvajikāḥ
Vocativepāridhvajika pāridhvajikau pāridhvajikāḥ
Accusativepāridhvajikam pāridhvajikau pāridhvajikān
Instrumentalpāridhvajikena pāridhvajikābhyām pāridhvajikaiḥ pāridhvajikebhiḥ
Dativepāridhvajikāya pāridhvajikābhyām pāridhvajikebhyaḥ
Ablativepāridhvajikāt pāridhvajikābhyām pāridhvajikebhyaḥ
Genitivepāridhvajikasya pāridhvajikayoḥ pāridhvajikānām
Locativepāridhvajike pāridhvajikayoḥ pāridhvajikeṣu

Compound pāridhvajika -

Adverb -pāridhvajikam -pāridhvajikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria