Declension table of ?pāribhavya

Deva

NeuterSingularDualPlural
Nominativepāribhavyam pāribhavye pāribhavyāṇi
Vocativepāribhavya pāribhavye pāribhavyāṇi
Accusativepāribhavyam pāribhavye pāribhavyāṇi
Instrumentalpāribhavyeṇa pāribhavyābhyām pāribhavyaiḥ
Dativepāribhavyāya pāribhavyābhyām pāribhavyebhyaḥ
Ablativepāribhavyāt pāribhavyābhyām pāribhavyebhyaḥ
Genitivepāribhavyasya pāribhavyayoḥ pāribhavyāṇām
Locativepāribhavye pāribhavyayoḥ pāribhavyeṣu

Compound pāribhavya -

Adverb -pāribhavyam -pāribhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria