Declension table of ?pāredhanvaka

Deva

NeuterSingularDualPlural
Nominativepāredhanvakam pāredhanvake pāredhanvakāni
Vocativepāredhanvaka pāredhanvake pāredhanvakāni
Accusativepāredhanvakam pāredhanvake pāredhanvakāni
Instrumentalpāredhanvakena pāredhanvakābhyām pāredhanvakaiḥ
Dativepāredhanvakāya pāredhanvakābhyām pāredhanvakebhyaḥ
Ablativepāredhanvakāt pāredhanvakābhyām pāredhanvakebhyaḥ
Genitivepāredhanvakasya pāredhanvakayoḥ pāredhanvakānām
Locativepāredhanvake pāredhanvakayoḥ pāredhanvakeṣu

Compound pāredhanvaka -

Adverb -pāredhanvakam -pāredhanvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria