Declension table of ?pārdāvat

Deva

NeuterSingularDualPlural
Nominativepārdāvat pārdāvantī pārdāvatī pārdāvanti
Vocativepārdāvat pārdāvantī pārdāvatī pārdāvanti
Accusativepārdāvat pārdāvantī pārdāvatī pārdāvanti
Instrumentalpārdāvatā pārdāvadbhyām pārdāvadbhiḥ
Dativepārdāvate pārdāvadbhyām pārdāvadbhyaḥ
Ablativepārdāvataḥ pārdāvadbhyām pārdāvadbhyaḥ
Genitivepārdāvataḥ pārdāvatoḥ pārdāvatām
Locativepārdāvati pārdāvatoḥ pārdāvatsu

Adverb -pārdāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria