Declension table of ?pāravinda

Deva

MasculineSingularDualPlural
Nominativepāravindaḥ pāravindau pāravindāḥ
Vocativepāravinda pāravindau pāravindāḥ
Accusativepāravindam pāravindau pāravindān
Instrumentalpāravindena pāravindābhyām pāravindaiḥ pāravindebhiḥ
Dativepāravindāya pāravindābhyām pāravindebhyaḥ
Ablativepāravindāt pāravindābhyām pāravindebhyaḥ
Genitivepāravindasya pāravindayoḥ pāravindānām
Locativepāravinde pāravindayoḥ pāravindeṣu

Compound pāravinda -

Adverb -pāravindam -pāravindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria