Declension table of ?pārata

Deva

MasculineSingularDualPlural
Nominativepārataḥ pāratau pāratāḥ
Vocativepārata pāratau pāratāḥ
Accusativepāratam pāratau pāratān
Instrumentalpāratena pāratābhyām pārataiḥ pāratebhiḥ
Dativepāratāya pāratābhyām pāratebhyaḥ
Ablativepāratāt pāratābhyām pāratebhyaḥ
Genitivepāratasya pāratayoḥ pāratānām
Locativepārate pāratayoḥ pārateṣu

Compound pārata -

Adverb -pāratam -pāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria