Declension table of ?pārasvata

Deva

NeuterSingularDualPlural
Nominativepārasvatam pārasvate pārasvatāni
Vocativepārasvata pārasvate pārasvatāni
Accusativepārasvatam pārasvate pārasvatāni
Instrumentalpārasvatena pārasvatābhyām pārasvataiḥ
Dativepārasvatāya pārasvatābhyām pārasvatebhyaḥ
Ablativepārasvatāt pārasvatābhyām pārasvatebhyaḥ
Genitivepārasvatasya pārasvatayoḥ pārasvatānām
Locativepārasvate pārasvatayoḥ pārasvateṣu

Compound pārasvata -

Adverb -pārasvatam -pārasvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria