Declension table of ?pārasvata

Deva

MasculineSingularDualPlural
Nominativepārasvataḥ pārasvatau pārasvatāḥ
Vocativepārasvata pārasvatau pārasvatāḥ
Accusativepārasvatam pārasvatau pārasvatān
Instrumentalpārasvatena pārasvatābhyām pārasvataiḥ pārasvatebhiḥ
Dativepārasvatāya pārasvatābhyām pārasvatebhyaḥ
Ablativepārasvatāt pārasvatābhyām pārasvatebhyaḥ
Genitivepārasvatasya pārasvatayoḥ pārasvatānām
Locativepārasvate pārasvatayoḥ pārasvateṣu

Compound pārasvata -

Adverb -pārasvatam -pārasvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria