Declension table of ?pāraskarī

Deva

FeminineSingularDualPlural
Nominativepāraskarī pāraskaryau pāraskaryaḥ
Vocativepāraskari pāraskaryau pāraskaryaḥ
Accusativepāraskarīm pāraskaryau pāraskarīḥ
Instrumentalpāraskaryā pāraskarībhyām pāraskarībhiḥ
Dativepāraskaryai pāraskarībhyām pāraskarībhyaḥ
Ablativepāraskaryāḥ pāraskarībhyām pāraskarībhyaḥ
Genitivepāraskaryāḥ pāraskaryoḥ pāraskarīṇām
Locativepāraskaryām pāraskaryoḥ pāraskarīṣu

Compound pāraskari - pāraskarī -

Adverb -pāraskari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria