Declension table of ?pārameśvarīya

Deva

NeuterSingularDualPlural
Nominativepārameśvarīyam pārameśvarīye pārameśvarīyāṇi
Vocativepārameśvarīya pārameśvarīye pārameśvarīyāṇi
Accusativepārameśvarīyam pārameśvarīye pārameśvarīyāṇi
Instrumentalpārameśvarīyeṇa pārameśvarīyābhyām pārameśvarīyaiḥ
Dativepārameśvarīyāya pārameśvarīyābhyām pārameśvarīyebhyaḥ
Ablativepārameśvarīyāt pārameśvarīyābhyām pārameśvarīyebhyaḥ
Genitivepārameśvarīyasya pārameśvarīyayoḥ pārameśvarīyāṇām
Locativepārameśvarīye pārameśvarīyayoḥ pārameśvarīyeṣu

Compound pārameśvarīya -

Adverb -pārameśvarīyam -pārameśvarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria