Declension table of ?pāramagopucchika

Deva

NeuterSingularDualPlural
Nominativepāramagopucchikam pāramagopucchike pāramagopucchikāni
Vocativepāramagopucchika pāramagopucchike pāramagopucchikāni
Accusativepāramagopucchikam pāramagopucchike pāramagopucchikāni
Instrumentalpāramagopucchikena pāramagopucchikābhyām pāramagopucchikaiḥ
Dativepāramagopucchikāya pāramagopucchikābhyām pāramagopucchikebhyaḥ
Ablativepāramagopucchikāt pāramagopucchikābhyām pāramagopucchikebhyaḥ
Genitivepāramagopucchikasya pāramagopucchikayoḥ pāramagopucchikānām
Locativepāramagopucchike pāramagopucchikayoḥ pāramagopucchikeṣu

Compound pāramagopucchika -

Adverb -pāramagopucchikam -pāramagopucchikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria