Declension table of ?pāradhenu

Deva

MasculineSingularDualPlural
Nominativepāradhenuḥ pāradhenū pāradhenavaḥ
Vocativepāradheno pāradhenū pāradhenavaḥ
Accusativepāradhenum pāradhenū pāradhenūn
Instrumentalpāradhenunā pāradhenubhyām pāradhenubhiḥ
Dativepāradhenave pāradhenubhyām pāradhenubhyaḥ
Ablativepāradhenoḥ pāradhenubhyām pāradhenubhyaḥ
Genitivepāradhenoḥ pāradhenvoḥ pāradhenūnām
Locativepāradhenau pāradhenvoḥ pāradhenuṣu

Compound pāradhenu -

Adverb -pāradhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria