Declension table of ?pāracarī

Deva

FeminineSingularDualPlural
Nominativepāracarī pāracaryau pāracaryaḥ
Vocativepāracari pāracaryau pāracaryaḥ
Accusativepāracarīm pāracaryau pāracarīḥ
Instrumentalpāracaryā pāracarībhyām pāracarībhiḥ
Dativepāracaryai pāracarībhyām pāracarībhyaḥ
Ablativepāracaryāḥ pāracarībhyām pāracarībhyaḥ
Genitivepāracaryāḥ pāracaryoḥ pāracarīṇām
Locativepāracaryām pāracaryoḥ pāracarīṣu

Compound pāracari - pāracarī -

Adverb -pāracari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria