Declension table of ?pārāśarīpaddhati

Deva

FeminineSingularDualPlural
Nominativepārāśarīpaddhatiḥ pārāśarīpaddhatī pārāśarīpaddhatayaḥ
Vocativepārāśarīpaddhate pārāśarīpaddhatī pārāśarīpaddhatayaḥ
Accusativepārāśarīpaddhatim pārāśarīpaddhatī pārāśarīpaddhatīḥ
Instrumentalpārāśarīpaddhatyā pārāśarīpaddhatibhyām pārāśarīpaddhatibhiḥ
Dativepārāśarīpaddhatyai pārāśarīpaddhataye pārāśarīpaddhatibhyām pārāśarīpaddhatibhyaḥ
Ablativepārāśarīpaddhatyāḥ pārāśarīpaddhateḥ pārāśarīpaddhatibhyām pārāśarīpaddhatibhyaḥ
Genitivepārāśarīpaddhatyāḥ pārāśarīpaddhateḥ pārāśarīpaddhatyoḥ pārāśarīpaddhatīnām
Locativepārāśarīpaddhatyām pārāśarīpaddhatau pārāśarīpaddhatyoḥ pārāśarīpaddhatiṣu

Compound pārāśarīpaddhati -

Adverb -pārāśarīpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria