Declension table of ?pārāśarīmukura

Deva

MasculineSingularDualPlural
Nominativepārāśarīmukuraḥ pārāśarīmukurau pārāśarīmukurāḥ
Vocativepārāśarīmukura pārāśarīmukurau pārāśarīmukurāḥ
Accusativepārāśarīmukuram pārāśarīmukurau pārāśarīmukurān
Instrumentalpārāśarīmukureṇa pārāśarīmukurābhyām pārāśarīmukuraiḥ pārāśarīmukurebhiḥ
Dativepārāśarīmukurāya pārāśarīmukurābhyām pārāśarīmukurebhyaḥ
Ablativepārāśarīmukurāt pārāśarīmukurābhyām pārāśarīmukurebhyaḥ
Genitivepārāśarīmukurasya pārāśarīmukurayoḥ pārāśarīmukurāṇām
Locativepārāśarīmukure pārāśarīmukurayoḥ pārāśarīmukureṣu

Compound pārāśarīmukura -

Adverb -pārāśarīmukuram -pārāśarīmukurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria