Declension table of ?pārāvatasavarṇāśva

Deva

MasculineSingularDualPlural
Nominativepārāvatasavarṇāśvaḥ pārāvatasavarṇāśvau pārāvatasavarṇāśvāḥ
Vocativepārāvatasavarṇāśva pārāvatasavarṇāśvau pārāvatasavarṇāśvāḥ
Accusativepārāvatasavarṇāśvam pārāvatasavarṇāśvau pārāvatasavarṇāśvān
Instrumentalpārāvatasavarṇāśvena pārāvatasavarṇāśvābhyām pārāvatasavarṇāśvaiḥ pārāvatasavarṇāśvebhiḥ
Dativepārāvatasavarṇāśvāya pārāvatasavarṇāśvābhyām pārāvatasavarṇāśvebhyaḥ
Ablativepārāvatasavarṇāśvāt pārāvatasavarṇāśvābhyām pārāvatasavarṇāśvebhyaḥ
Genitivepārāvatasavarṇāśvasya pārāvatasavarṇāśvayoḥ pārāvatasavarṇāśvānām
Locativepārāvatasavarṇāśve pārāvatasavarṇāśvayoḥ pārāvatasavarṇāśveṣu

Compound pārāvatasavarṇāśva -

Adverb -pārāvatasavarṇāśvam -pārāvatasavarṇāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria