Declension table of ?pārāvatadeśa

Deva

MasculineSingularDualPlural
Nominativepārāvatadeśaḥ pārāvatadeśau pārāvatadeśāḥ
Vocativepārāvatadeśa pārāvatadeśau pārāvatadeśāḥ
Accusativepārāvatadeśam pārāvatadeśau pārāvatadeśān
Instrumentalpārāvatadeśena pārāvatadeśābhyām pārāvatadeśaiḥ pārāvatadeśebhiḥ
Dativepārāvatadeśāya pārāvatadeśābhyām pārāvatadeśebhyaḥ
Ablativepārāvatadeśāt pārāvatadeśābhyām pārāvatadeśebhyaḥ
Genitivepārāvatadeśasya pārāvatadeśayoḥ pārāvatadeśānām
Locativepārāvatadeśe pārāvatadeśayoḥ pārāvatadeśeṣu

Compound pārāvatadeśa -

Adverb -pārāvatadeśam -pārāvatadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria