Declension table of ?pārāvatābha

Deva

NeuterSingularDualPlural
Nominativepārāvatābham pārāvatābhe pārāvatābhāni
Vocativepārāvatābha pārāvatābhe pārāvatābhāni
Accusativepārāvatābham pārāvatābhe pārāvatābhāni
Instrumentalpārāvatābhena pārāvatābhābhyām pārāvatābhaiḥ
Dativepārāvatābhāya pārāvatābhābhyām pārāvatābhebhyaḥ
Ablativepārāvatābhāt pārāvatābhābhyām pārāvatābhebhyaḥ
Genitivepārāvatābhasya pārāvatābhayoḥ pārāvatābhānām
Locativepārāvatābhe pārāvatābhayoḥ pārāvatābheṣu

Compound pārāvatābha -

Adverb -pārāvatābham -pārāvatābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria