Declension table of ?pārāvārīṇa

Deva

MasculineSingularDualPlural
Nominativepārāvārīṇaḥ pārāvārīṇau pārāvārīṇāḥ
Vocativepārāvārīṇa pārāvārīṇau pārāvārīṇāḥ
Accusativepārāvārīṇam pārāvārīṇau pārāvārīṇān
Instrumentalpārāvārīṇena pārāvārīṇābhyām pārāvārīṇaiḥ pārāvārīṇebhiḥ
Dativepārāvārīṇāya pārāvārīṇābhyām pārāvārīṇebhyaḥ
Ablativepārāvārīṇāt pārāvārīṇābhyām pārāvārīṇebhyaḥ
Genitivepārāvārīṇasya pārāvārīṇayoḥ pārāvārīṇānām
Locativepārāvārīṇe pārāvārīṇayoḥ pārāvārīṇeṣu

Compound pārāvārīṇa -

Adverb -pārāvārīṇam -pārāvārīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria