Declension table of ?pārāpataka

Deva

MasculineSingularDualPlural
Nominativepārāpatakaḥ pārāpatakau pārāpatakāḥ
Vocativepārāpataka pārāpatakau pārāpatakāḥ
Accusativepārāpatakam pārāpatakau pārāpatakān
Instrumentalpārāpatakena pārāpatakābhyām pārāpatakaiḥ pārāpatakebhiḥ
Dativepārāpatakāya pārāpatakābhyām pārāpatakebhyaḥ
Ablativepārāpatakāt pārāpatakābhyām pārāpatakebhyaḥ
Genitivepārāpatakasya pārāpatakayoḥ pārāpatakānām
Locativepārāpatake pārāpatakayoḥ pārāpatakeṣu

Compound pārāpataka -

Adverb -pārāpatakam -pārāpatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria