Declension table of ?pārṣadaśva

Deva

MasculineSingularDualPlural
Nominativepārṣadaśvaḥ pārṣadaśvau pārṣadaśvāḥ
Vocativepārṣadaśva pārṣadaśvau pārṣadaśvāḥ
Accusativepārṣadaśvam pārṣadaśvau pārṣadaśvān
Instrumentalpārṣadaśvena pārṣadaśvābhyām pārṣadaśvaiḥ pārṣadaśvebhiḥ
Dativepārṣadaśvāya pārṣadaśvābhyām pārṣadaśvebhyaḥ
Ablativepārṣadaśvāt pārṣadaśvābhyām pārṣadaśvebhyaḥ
Genitivepārṣadaśvasya pārṣadaśvayoḥ pārṣadaśvānām
Locativepārṣadaśve pārṣadaśvayoḥ pārṣadaśveṣu

Compound pārṣadaśva -

Adverb -pārṣadaśvam -pārṣadaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria