Declension table of ?pārṣadavyākhyā

Deva

FeminineSingularDualPlural
Nominativepārṣadavyākhyā pārṣadavyākhye pārṣadavyākhyāḥ
Vocativepārṣadavyākhye pārṣadavyākhye pārṣadavyākhyāḥ
Accusativepārṣadavyākhyām pārṣadavyākhye pārṣadavyākhyāḥ
Instrumentalpārṣadavyākhyayā pārṣadavyākhyābhyām pārṣadavyākhyābhiḥ
Dativepārṣadavyākhyāyai pārṣadavyākhyābhyām pārṣadavyākhyābhyaḥ
Ablativepārṣadavyākhyāyāḥ pārṣadavyākhyābhyām pārṣadavyākhyābhyaḥ
Genitivepārṣadavyākhyāyāḥ pārṣadavyākhyayoḥ pārṣadavyākhyānām
Locativepārṣadavyākhyāyām pārṣadavyākhyayoḥ pārṣadavyākhyāsu

Adverb -pārṣadavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria