Declension table of ?pārṣadatā

Deva

FeminineSingularDualPlural
Nominativepārṣadatā pārṣadate pārṣadatāḥ
Vocativepārṣadate pārṣadate pārṣadatāḥ
Accusativepārṣadatām pārṣadate pārṣadatāḥ
Instrumentalpārṣadatayā pārṣadatābhyām pārṣadatābhiḥ
Dativepārṣadatāyai pārṣadatābhyām pārṣadatābhyaḥ
Ablativepārṣadatāyāḥ pārṣadatābhyām pārṣadatābhyaḥ
Genitivepārṣadatāyāḥ pārṣadatayoḥ pārṣadatānām
Locativepārṣadatāyām pārṣadatayoḥ pārṣadatāsu

Adverb -pārṣadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria